The Sanskrit Reader Companion

Show Summary of Solutions

Input: laghūni sūcitārthāni svalpākṣarapadāni ca sarvataḥ sārabhūtāni sūtrāṇyāhuḥ manīṣiṇaḥ

Sentence: लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च सर्वतः सारभूतानि सूत्राण्याहुः मनीषिणः
लघूनि सूचित आर्थानि स्वल्प अक्षर पदानि सर्वतः सार भूतानि सूत्राणि आहुः मनीषिणः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria